Declension table of ?sahajavatsalā

Deva

FeminineSingularDualPlural
Nominativesahajavatsalā sahajavatsale sahajavatsalāḥ
Vocativesahajavatsale sahajavatsale sahajavatsalāḥ
Accusativesahajavatsalām sahajavatsale sahajavatsalāḥ
Instrumentalsahajavatsalayā sahajavatsalābhyām sahajavatsalābhiḥ
Dativesahajavatsalāyai sahajavatsalābhyām sahajavatsalābhyaḥ
Ablativesahajavatsalāyāḥ sahajavatsalābhyām sahajavatsalābhyaḥ
Genitivesahajavatsalāyāḥ sahajavatsalayoḥ sahajavatsalānām
Locativesahajavatsalāyām sahajavatsalayoḥ sahajavatsalāsu

Adverb -sahajavatsalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria