Declension table of ?sahajavatsala

Deva

NeuterSingularDualPlural
Nominativesahajavatsalam sahajavatsale sahajavatsalāni
Vocativesahajavatsala sahajavatsale sahajavatsalāni
Accusativesahajavatsalam sahajavatsale sahajavatsalāni
Instrumentalsahajavatsalena sahajavatsalābhyām sahajavatsalaiḥ
Dativesahajavatsalāya sahajavatsalābhyām sahajavatsalebhyaḥ
Ablativesahajavatsalāt sahajavatsalābhyām sahajavatsalebhyaḥ
Genitivesahajavatsalasya sahajavatsalayoḥ sahajavatsalānām
Locativesahajavatsale sahajavatsalayoḥ sahajavatsaleṣu

Compound sahajavatsala -

Adverb -sahajavatsalam -sahajavatsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria