Declension table of ?sahajavatsala

Deva

MasculineSingularDualPlural
Nominativesahajavatsalaḥ sahajavatsalau sahajavatsalāḥ
Vocativesahajavatsala sahajavatsalau sahajavatsalāḥ
Accusativesahajavatsalam sahajavatsalau sahajavatsalān
Instrumentalsahajavatsalena sahajavatsalābhyām sahajavatsalaiḥ sahajavatsalebhiḥ
Dativesahajavatsalāya sahajavatsalābhyām sahajavatsalebhyaḥ
Ablativesahajavatsalāt sahajavatsalābhyām sahajavatsalebhyaḥ
Genitivesahajavatsalasya sahajavatsalayoḥ sahajavatsalānām
Locativesahajavatsale sahajavatsalayoḥ sahajavatsaleṣu

Compound sahajavatsala -

Adverb -sahajavatsalam -sahajavatsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria