Declension table of ?sahajanman

Deva

NeuterSingularDualPlural
Nominativesahajanma sahajanmanī sahajanmāni
Vocativesahajanman sahajanma sahajanmanī sahajanmāni
Accusativesahajanma sahajanmanī sahajanmāni
Instrumentalsahajanmanā sahajanmabhyām sahajanmabhiḥ
Dativesahajanmane sahajanmabhyām sahajanmabhyaḥ
Ablativesahajanmanaḥ sahajanmabhyām sahajanmabhyaḥ
Genitivesahajanmanaḥ sahajanmanoḥ sahajanmanām
Locativesahajanmani sahajanmanoḥ sahajanmasu

Compound sahajanma -

Adverb -sahajanma -sahajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria