Declension table of ?sahajadhārmika

Deva

NeuterSingularDualPlural
Nominativesahajadhārmikam sahajadhārmike sahajadhārmikāṇi
Vocativesahajadhārmika sahajadhārmike sahajadhārmikāṇi
Accusativesahajadhārmikam sahajadhārmike sahajadhārmikāṇi
Instrumentalsahajadhārmikeṇa sahajadhārmikābhyām sahajadhārmikaiḥ
Dativesahajadhārmikāya sahajadhārmikābhyām sahajadhārmikebhyaḥ
Ablativesahajadhārmikāt sahajadhārmikābhyām sahajadhārmikebhyaḥ
Genitivesahajadhārmikasya sahajadhārmikayoḥ sahajadhārmikāṇām
Locativesahajadhārmike sahajadhārmikayoḥ sahajadhārmikeṣu

Compound sahajadhārmika -

Adverb -sahajadhārmikam -sahajadhārmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria