Declension table of ?sahajātā

Deva

FeminineSingularDualPlural
Nominativesahajātā sahajāte sahajātāḥ
Vocativesahajāte sahajāte sahajātāḥ
Accusativesahajātām sahajāte sahajātāḥ
Instrumentalsahajātayā sahajātābhyām sahajātābhiḥ
Dativesahajātāyai sahajātābhyām sahajātābhyaḥ
Ablativesahajātāyāḥ sahajātābhyām sahajātābhyaḥ
Genitivesahajātāyāḥ sahajātayoḥ sahajātānām
Locativesahajātāyām sahajātayoḥ sahajātāsu

Adverb -sahajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria