Declension table of ?sahajāta

Deva

NeuterSingularDualPlural
Nominativesahajātam sahajāte sahajātāni
Vocativesahajāta sahajāte sahajātāni
Accusativesahajātam sahajāte sahajātāni
Instrumentalsahajātena sahajātābhyām sahajātaiḥ
Dativesahajātāya sahajātābhyām sahajātebhyaḥ
Ablativesahajātāt sahajātābhyām sahajātebhyaḥ
Genitivesahajātasya sahajātayoḥ sahajātānām
Locativesahajāte sahajātayoḥ sahajāteṣu

Compound sahajāta -

Adverb -sahajātam -sahajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria