Declension table of sahajānuṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahajānuṣam | sahajānuṣe | sahajānuṣāṇi |
Vocative | sahajānuṣa | sahajānuṣe | sahajānuṣāṇi |
Accusative | sahajānuṣam | sahajānuṣe | sahajānuṣāṇi |
Instrumental | sahajānuṣeṇa | sahajānuṣābhyām | sahajānuṣaiḥ |
Dative | sahajānuṣāya | sahajānuṣābhyām | sahajānuṣebhyaḥ |
Ablative | sahajānuṣāt | sahajānuṣābhyām | sahajānuṣebhyaḥ |
Genitive | sahajānuṣasya | sahajānuṣayoḥ | sahajānuṣāṇām |
Locative | sahajānuṣe | sahajānuṣayoḥ | sahajānuṣeṣu |