Declension table of ?sahajānuṣa

Deva

NeuterSingularDualPlural
Nominativesahajānuṣam sahajānuṣe sahajānuṣāṇi
Vocativesahajānuṣa sahajānuṣe sahajānuṣāṇi
Accusativesahajānuṣam sahajānuṣe sahajānuṣāṇi
Instrumentalsahajānuṣeṇa sahajānuṣābhyām sahajānuṣaiḥ
Dativesahajānuṣāya sahajānuṣābhyām sahajānuṣebhyaḥ
Ablativesahajānuṣāt sahajānuṣābhyām sahajānuṣebhyaḥ
Genitivesahajānuṣasya sahajānuṣayoḥ sahajānuṣāṇām
Locativesahajānuṣe sahajānuṣayoḥ sahajānuṣeṣu

Compound sahajānuṣa -

Adverb -sahajānuṣam -sahajānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria