Declension table of ?sahajāni

Deva

NeuterSingularDualPlural
Nominativesahajāni sahajāninī sahajānīni
Vocativesahajāni sahajāninī sahajānīni
Accusativesahajāni sahajāninī sahajānīni
Instrumentalsahajāninā sahajānibhyām sahajānibhiḥ
Dativesahajānine sahajānibhyām sahajānibhyaḥ
Ablativesahajāninaḥ sahajānibhyām sahajānibhyaḥ
Genitivesahajāninaḥ sahajāninoḥ sahajānīnām
Locativesahajānini sahajāninoḥ sahajāniṣu

Compound sahajāni -

Adverb -sahajāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria