Declension table of ?sahajāndhadṛśā

Deva

FeminineSingularDualPlural
Nominativesahajāndhadṛśā sahajāndhadṛśe sahajāndhadṛśāḥ
Vocativesahajāndhadṛśe sahajāndhadṛśe sahajāndhadṛśāḥ
Accusativesahajāndhadṛśām sahajāndhadṛśe sahajāndhadṛśāḥ
Instrumentalsahajāndhadṛśayā sahajāndhadṛśābhyām sahajāndhadṛśābhiḥ
Dativesahajāndhadṛśāyai sahajāndhadṛśābhyām sahajāndhadṛśābhyaḥ
Ablativesahajāndhadṛśāyāḥ sahajāndhadṛśābhyām sahajāndhadṛśābhyaḥ
Genitivesahajāndhadṛśāyāḥ sahajāndhadṛśayoḥ sahajāndhadṛśānām
Locativesahajāndhadṛśāyām sahajāndhadṛśayoḥ sahajāndhadṛśāsu

Adverb -sahajāndhadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria