Declension table of ?sahajāndhadṛś

Deva

MasculineSingularDualPlural
Nominativesahajāndhadṛk sahajāndhadṛśau sahajāndhadṛśaḥ
Vocativesahajāndhadṛk sahajāndhadṛśau sahajāndhadṛśaḥ
Accusativesahajāndhadṛśam sahajāndhadṛśau sahajāndhadṛśaḥ
Instrumentalsahajāndhadṛśā sahajāndhadṛgbhyām sahajāndhadṛgbhiḥ
Dativesahajāndhadṛśe sahajāndhadṛgbhyām sahajāndhadṛgbhyaḥ
Ablativesahajāndhadṛśaḥ sahajāndhadṛgbhyām sahajāndhadṛgbhyaḥ
Genitivesahajāndhadṛśaḥ sahajāndhadṛśoḥ sahajāndhadṛśām
Locativesahajāndhadṛśi sahajāndhadṛśoḥ sahajāndhadṛkṣu

Compound sahajāndhadṛk -

Adverb -sahajāndhadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria