Declension table of ?sahajāṣṭaka

Deva

NeuterSingularDualPlural
Nominativesahajāṣṭakam sahajāṣṭake sahajāṣṭakāni
Vocativesahajāṣṭaka sahajāṣṭake sahajāṣṭakāni
Accusativesahajāṣṭakam sahajāṣṭake sahajāṣṭakāni
Instrumentalsahajāṣṭakena sahajāṣṭakābhyām sahajāṣṭakaiḥ
Dativesahajāṣṭakāya sahajāṣṭakābhyām sahajāṣṭakebhyaḥ
Ablativesahajāṣṭakāt sahajāṣṭakābhyām sahajāṣṭakebhyaḥ
Genitivesahajāṣṭakasya sahajāṣṭakayoḥ sahajāṣṭakānām
Locativesahajāṣṭake sahajāṣṭakayoḥ sahajāṣṭakeṣu

Compound sahajāṣṭaka -

Adverb -sahajāṣṭakam -sahajāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria