Declension table of sahajāṣṭakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahajāṣṭakam | sahajāṣṭake | sahajāṣṭakāni |
Vocative | sahajāṣṭaka | sahajāṣṭake | sahajāṣṭakāni |
Accusative | sahajāṣṭakam | sahajāṣṭake | sahajāṣṭakāni |
Instrumental | sahajāṣṭakena | sahajāṣṭakābhyām | sahajāṣṭakaiḥ |
Dative | sahajāṣṭakāya | sahajāṣṭakābhyām | sahajāṣṭakebhyaḥ |
Ablative | sahajāṣṭakāt | sahajāṣṭakābhyām | sahajāṣṭakebhyaḥ |
Genitive | sahajāṣṭakasya | sahajāṣṭakayoḥ | sahajāṣṭakānām |
Locative | sahajāṣṭake | sahajāṣṭakayoḥ | sahajāṣṭakeṣu |