Declension table of ?sahaguḍa

Deva

MasculineSingularDualPlural
Nominativesahaguḍaḥ sahaguḍau sahaguḍāḥ
Vocativesahaguḍa sahaguḍau sahaguḍāḥ
Accusativesahaguḍam sahaguḍau sahaguḍān
Instrumentalsahaguḍena sahaguḍābhyām sahaguḍaiḥ sahaguḍebhiḥ
Dativesahaguḍāya sahaguḍābhyām sahaguḍebhyaḥ
Ablativesahaguḍāt sahaguḍābhyām sahaguḍebhyaḥ
Genitivesahaguḍasya sahaguḍayoḥ sahaguḍānām
Locativesahaguḍe sahaguḍayoḥ sahaguḍeṣu

Compound sahaguḍa -

Adverb -sahaguḍam -sahaguḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria