Declension table of ?sahagata

Deva

NeuterSingularDualPlural
Nominativesahagatam sahagate sahagatāni
Vocativesahagata sahagate sahagatāni
Accusativesahagatam sahagate sahagatāni
Instrumentalsahagatena sahagatābhyām sahagataiḥ
Dativesahagatāya sahagatābhyām sahagatebhyaḥ
Ablativesahagatāt sahagatābhyām sahagatebhyaḥ
Genitivesahagatasya sahagatayoḥ sahagatānām
Locativesahagate sahagatayoḥ sahagateṣu

Compound sahagata -

Adverb -sahagatam -sahagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria