Declension table of ?sahadroṇa

Deva

MasculineSingularDualPlural
Nominativesahadroṇaḥ sahadroṇau sahadroṇāḥ
Vocativesahadroṇa sahadroṇau sahadroṇāḥ
Accusativesahadroṇam sahadroṇau sahadroṇān
Instrumentalsahadroṇena sahadroṇābhyām sahadroṇaiḥ sahadroṇebhiḥ
Dativesahadroṇāya sahadroṇābhyām sahadroṇebhyaḥ
Ablativesahadroṇāt sahadroṇābhyām sahadroṇebhyaḥ
Genitivesahadroṇasya sahadroṇayoḥ sahadroṇānām
Locativesahadroṇe sahadroṇayoḥ sahadroṇeṣu

Compound sahadroṇa -

Adverb -sahadroṇam -sahadroṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria