Declension table of ?sahadīkṣitinī

Deva

FeminineSingularDualPlural
Nominativesahadīkṣitinī sahadīkṣitinyau sahadīkṣitinyaḥ
Vocativesahadīkṣitini sahadīkṣitinyau sahadīkṣitinyaḥ
Accusativesahadīkṣitinīm sahadīkṣitinyau sahadīkṣitinīḥ
Instrumentalsahadīkṣitinyā sahadīkṣitinībhyām sahadīkṣitinībhiḥ
Dativesahadīkṣitinyai sahadīkṣitinībhyām sahadīkṣitinībhyaḥ
Ablativesahadīkṣitinyāḥ sahadīkṣitinībhyām sahadīkṣitinībhyaḥ
Genitivesahadīkṣitinyāḥ sahadīkṣitinyoḥ sahadīkṣitinīnām
Locativesahadīkṣitinyām sahadīkṣitinyoḥ sahadīkṣitinīṣu

Compound sahadīkṣitini - sahadīkṣitinī -

Adverb -sahadīkṣitini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria