Declension table of ?sahadharmiṇī

Deva

FeminineSingularDualPlural
Nominativesahadharmiṇī sahadharmiṇyau sahadharmiṇyaḥ
Vocativesahadharmiṇi sahadharmiṇyau sahadharmiṇyaḥ
Accusativesahadharmiṇīm sahadharmiṇyau sahadharmiṇīḥ
Instrumentalsahadharmiṇyā sahadharmiṇībhyām sahadharmiṇībhiḥ
Dativesahadharmiṇyai sahadharmiṇībhyām sahadharmiṇībhyaḥ
Ablativesahadharmiṇyāḥ sahadharmiṇībhyām sahadharmiṇībhyaḥ
Genitivesahadharmiṇyāḥ sahadharmiṇyoḥ sahadharmiṇīnām
Locativesahadharmiṇyām sahadharmiṇyoḥ sahadharmiṇīṣu

Compound sahadharmiṇi - sahadharmiṇī -

Adverb -sahadharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria