Declension table of ?sahadharman

Deva

MasculineSingularDualPlural
Nominativesahadharmā sahadharmāṇau sahadharmāṇaḥ
Vocativesahadharman sahadharmāṇau sahadharmāṇaḥ
Accusativesahadharmāṇam sahadharmāṇau sahadharmaṇaḥ
Instrumentalsahadharmaṇā sahadharmabhyām sahadharmabhiḥ
Dativesahadharmaṇe sahadharmabhyām sahadharmabhyaḥ
Ablativesahadharmaṇaḥ sahadharmabhyām sahadharmabhyaḥ
Genitivesahadharmaṇaḥ sahadharmaṇoḥ sahadharmaṇām
Locativesahadharmaṇi sahadharmaṇoḥ sahadharmasu

Compound sahadharma -

Adverb -sahadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria