Declension table of ?sahadharmacarī

Deva

FeminineSingularDualPlural
Nominativesahadharmacarī sahadharmacaryau sahadharmacaryaḥ
Vocativesahadharmacari sahadharmacaryau sahadharmacaryaḥ
Accusativesahadharmacarīm sahadharmacaryau sahadharmacarīḥ
Instrumentalsahadharmacaryā sahadharmacarībhyām sahadharmacarībhiḥ
Dativesahadharmacaryai sahadharmacarībhyām sahadharmacarībhyaḥ
Ablativesahadharmacaryāḥ sahadharmacarībhyām sahadharmacarībhyaḥ
Genitivesahadharmacaryāḥ sahadharmacaryoḥ sahadharmacarīṇām
Locativesahadharmacaryām sahadharmacaryoḥ sahadharmacarīṣu

Compound sahadharmacari - sahadharmacarī -

Adverb -sahadharmacari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria