Declension table of ?sahadharmacārin

Deva

NeuterSingularDualPlural
Nominativesahadharmacāri sahadharmacāriṇī sahadharmacārīṇi
Vocativesahadharmacārin sahadharmacāri sahadharmacāriṇī sahadharmacārīṇi
Accusativesahadharmacāri sahadharmacāriṇī sahadharmacārīṇi
Instrumentalsahadharmacāriṇā sahadharmacāribhyām sahadharmacāribhiḥ
Dativesahadharmacāriṇe sahadharmacāribhyām sahadharmacāribhyaḥ
Ablativesahadharmacāriṇaḥ sahadharmacāribhyām sahadharmacāribhyaḥ
Genitivesahadharmacāriṇaḥ sahadharmacāriṇoḥ sahadharmacāriṇām
Locativesahadharmacāriṇi sahadharmacāriṇoḥ sahadharmacāriṣu

Compound sahadharmacāri -

Adverb -sahadharmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria