Declension table of ?sahadharmacārin

Deva

MasculineSingularDualPlural
Nominativesahadharmacārī sahadharmacāriṇau sahadharmacāriṇaḥ
Vocativesahadharmacārin sahadharmacāriṇau sahadharmacāriṇaḥ
Accusativesahadharmacāriṇam sahadharmacāriṇau sahadharmacāriṇaḥ
Instrumentalsahadharmacāriṇā sahadharmacāribhyām sahadharmacāribhiḥ
Dativesahadharmacāriṇe sahadharmacāribhyām sahadharmacāribhyaḥ
Ablativesahadharmacāriṇaḥ sahadharmacāribhyām sahadharmacāribhyaḥ
Genitivesahadharmacāriṇaḥ sahadharmacāriṇoḥ sahadharmacāriṇām
Locativesahadharmacāriṇi sahadharmacāriṇoḥ sahadharmacāriṣu

Compound sahadharmacāri -

Adverb -sahadharmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria