Declension table of ?sahadhānya

Deva

NeuterSingularDualPlural
Nominativesahadhānyam sahadhānye sahadhānyāni
Vocativesahadhānya sahadhānye sahadhānyāni
Accusativesahadhānyam sahadhānye sahadhānyāni
Instrumentalsahadhānyena sahadhānyābhyām sahadhānyaiḥ
Dativesahadhānyāya sahadhānyābhyām sahadhānyebhyaḥ
Ablativesahadhānyāt sahadhānyābhyām sahadhānyebhyaḥ
Genitivesahadhānyasya sahadhānyayoḥ sahadhānyānām
Locativesahadhānye sahadhānyayoḥ sahadhānyeṣu

Compound sahadhānya -

Adverb -sahadhānyam -sahadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria