Declension table of ?sahadevīgaṇa

Deva

MasculineSingularDualPlural
Nominativesahadevīgaṇaḥ sahadevīgaṇau sahadevīgaṇāḥ
Vocativesahadevīgaṇa sahadevīgaṇau sahadevīgaṇāḥ
Accusativesahadevīgaṇam sahadevīgaṇau sahadevīgaṇān
Instrumentalsahadevīgaṇena sahadevīgaṇābhyām sahadevīgaṇaiḥ sahadevīgaṇebhiḥ
Dativesahadevīgaṇāya sahadevīgaṇābhyām sahadevīgaṇebhyaḥ
Ablativesahadevīgaṇāt sahadevīgaṇābhyām sahadevīgaṇebhyaḥ
Genitivesahadevīgaṇasya sahadevīgaṇayoḥ sahadevīgaṇānām
Locativesahadevīgaṇe sahadevīgaṇayoḥ sahadevīgaṇeṣu

Compound sahadevīgaṇa -

Adverb -sahadevīgaṇam -sahadevīgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria