Declension table of ?sahadevata

Deva

NeuterSingularDualPlural
Nominativesahadevatam sahadevate sahadevatāni
Vocativesahadevata sahadevate sahadevatāni
Accusativesahadevatam sahadevate sahadevatāni
Instrumentalsahadevatena sahadevatābhyām sahadevataiḥ
Dativesahadevatāya sahadevatābhyām sahadevatebhyaḥ
Ablativesahadevatāt sahadevatābhyām sahadevatebhyaḥ
Genitivesahadevatasya sahadevatayoḥ sahadevatānām
Locativesahadevate sahadevatayoḥ sahadevateṣu

Compound sahadevata -

Adverb -sahadevatam -sahadevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria