Declension table of sahadevataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahadevataḥ | sahadevatau | sahadevatāḥ |
Vocative | sahadevata | sahadevatau | sahadevatāḥ |
Accusative | sahadevatam | sahadevatau | sahadevatān |
Instrumental | sahadevatena | sahadevatābhyām | sahadevataiḥ |
Dative | sahadevatāya | sahadevatābhyām | sahadevatebhyaḥ |
Ablative | sahadevatāt | sahadevatābhyām | sahadevatebhyaḥ |
Genitive | sahadevatasya | sahadevatayoḥ | sahadevatānām |
Locative | sahadevate | sahadevatayoḥ | sahadevateṣu |