Declension table of ?sahadevata

Deva

MasculineSingularDualPlural
Nominativesahadevataḥ sahadevatau sahadevatāḥ
Vocativesahadevata sahadevatau sahadevatāḥ
Accusativesahadevatam sahadevatau sahadevatān
Instrumentalsahadevatena sahadevatābhyām sahadevataiḥ sahadevatebhiḥ
Dativesahadevatāya sahadevatābhyām sahadevatebhyaḥ
Ablativesahadevatāt sahadevatābhyām sahadevatebhyaḥ
Genitivesahadevatasya sahadevatayoḥ sahadevatānām
Locativesahadevate sahadevatayoḥ sahadevateṣu

Compound sahadevata -

Adverb -sahadevatam -sahadevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria