Declension table of sahadevajaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahadevajam | sahadevaje | sahadevajāni |
Vocative | sahadevaja | sahadevaje | sahadevajāni |
Accusative | sahadevajam | sahadevaje | sahadevajāni |
Instrumental | sahadevajena | sahadevajābhyām | sahadevajaiḥ |
Dative | sahadevajāya | sahadevajābhyām | sahadevajebhyaḥ |
Ablative | sahadevajāt | sahadevajābhyām | sahadevajebhyaḥ |
Genitive | sahadevajasya | sahadevajayoḥ | sahadevajānām |
Locative | sahadevaje | sahadevajayoḥ | sahadevajeṣu |