Declension table of ?sahadevaja

Deva

MasculineSingularDualPlural
Nominativesahadevajaḥ sahadevajau sahadevajāḥ
Vocativesahadevaja sahadevajau sahadevajāḥ
Accusativesahadevajam sahadevajau sahadevajān
Instrumentalsahadevajena sahadevajābhyām sahadevajaiḥ sahadevajebhiḥ
Dativesahadevajāya sahadevajābhyām sahadevajebhyaḥ
Ablativesahadevajāt sahadevajābhyām sahadevajebhyaḥ
Genitivesahadevajasya sahadevajayoḥ sahadevajānām
Locativesahadevaje sahadevajayoḥ sahadevajeṣu

Compound sahadevaja -

Adverb -sahadevajam -sahadevajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria