Declension table of ?sahadāra

Deva

NeuterSingularDualPlural
Nominativesahadāram sahadāre sahadārāṇi
Vocativesahadāra sahadāre sahadārāṇi
Accusativesahadāram sahadāre sahadārāṇi
Instrumentalsahadāreṇa sahadārābhyām sahadāraiḥ
Dativesahadārāya sahadārābhyām sahadārebhyaḥ
Ablativesahadārāt sahadārābhyām sahadārebhyaḥ
Genitivesahadārasya sahadārayoḥ sahadārāṇām
Locativesahadāre sahadārayoḥ sahadāreṣu

Compound sahadāra -

Adverb -sahadāram -sahadārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria