Declension table of ?sahadānu

Deva

NeuterSingularDualPlural
Nominativesahadānu sahadānunī sahadānūni
Vocativesahadānu sahadānunī sahadānūni
Accusativesahadānu sahadānunī sahadānūni
Instrumentalsahadānunā sahadānubhyām sahadānubhiḥ
Dativesahadānune sahadānubhyām sahadānubhyaḥ
Ablativesahadānunaḥ sahadānubhyām sahadānubhyaḥ
Genitivesahadānunaḥ sahadānunoḥ sahadānūnām
Locativesahadānuni sahadānunoḥ sahadānuṣu

Compound sahadānu -

Adverb -sahadānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria