Declension table of ?sahadānu

Deva

MasculineSingularDualPlural
Nominativesahadānuḥ sahadānū sahadānavaḥ
Vocativesahadāno sahadānū sahadānavaḥ
Accusativesahadānum sahadānū sahadānūn
Instrumentalsahadānunā sahadānubhyām sahadānubhiḥ
Dativesahadānave sahadānubhyām sahadānubhyaḥ
Ablativesahadānoḥ sahadānubhyām sahadānubhyaḥ
Genitivesahadānoḥ sahadānvoḥ sahadānūnām
Locativesahadānau sahadānvoḥ sahadānuṣu

Compound sahadānu -

Adverb -sahadānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria