Declension table of ?sahacarīdharma

Deva

MasculineSingularDualPlural
Nominativesahacarīdharmaḥ sahacarīdharmau sahacarīdharmāḥ
Vocativesahacarīdharma sahacarīdharmau sahacarīdharmāḥ
Accusativesahacarīdharmam sahacarīdharmau sahacarīdharmān
Instrumentalsahacarīdharmeṇa sahacarīdharmābhyām sahacarīdharmaiḥ sahacarīdharmebhiḥ
Dativesahacarīdharmāya sahacarīdharmābhyām sahacarīdharmebhyaḥ
Ablativesahacarīdharmāt sahacarīdharmābhyām sahacarīdharmebhyaḥ
Genitivesahacarīdharmasya sahacarīdharmayoḥ sahacarīdharmāṇām
Locativesahacarīdharme sahacarīdharmayoḥ sahacarīdharmeṣu

Compound sahacarīdharma -

Adverb -sahacarīdharmam -sahacarīdharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria