Declension table of ?sahacāritva

Deva

NeuterSingularDualPlural
Nominativesahacāritvam sahacāritve sahacāritvāni
Vocativesahacāritva sahacāritve sahacāritvāni
Accusativesahacāritvam sahacāritve sahacāritvāni
Instrumentalsahacāritvena sahacāritvābhyām sahacāritvaiḥ
Dativesahacāritvāya sahacāritvābhyām sahacāritvebhyaḥ
Ablativesahacāritvāt sahacāritvābhyām sahacāritvebhyaḥ
Genitivesahacāritvasya sahacāritvayoḥ sahacāritvānām
Locativesahacāritve sahacāritvayoḥ sahacāritveṣu

Compound sahacāritva -

Adverb -sahacāritvam -sahacāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria