Declension table of ?sahacāriṇī

Deva

FeminineSingularDualPlural
Nominativesahacāriṇī sahacāriṇyau sahacāriṇyaḥ
Vocativesahacāriṇi sahacāriṇyau sahacāriṇyaḥ
Accusativesahacāriṇīm sahacāriṇyau sahacāriṇīḥ
Instrumentalsahacāriṇyā sahacāriṇībhyām sahacāriṇībhiḥ
Dativesahacāriṇyai sahacāriṇībhyām sahacāriṇībhyaḥ
Ablativesahacāriṇyāḥ sahacāriṇībhyām sahacāriṇībhyaḥ
Genitivesahacāriṇyāḥ sahacāriṇyoḥ sahacāriṇīnām
Locativesahacāriṇyām sahacāriṇyoḥ sahacāriṇīṣu

Compound sahacāriṇi - sahacāriṇī -

Adverb -sahacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria