Declension table of ?sahacāravāda

Deva

MasculineSingularDualPlural
Nominativesahacāravādaḥ sahacāravādau sahacāravādāḥ
Vocativesahacāravāda sahacāravādau sahacāravādāḥ
Accusativesahacāravādam sahacāravādau sahacāravādān
Instrumentalsahacāravādena sahacāravādābhyām sahacāravādaiḥ sahacāravādebhiḥ
Dativesahacāravādāya sahacāravādābhyām sahacāravādebhyaḥ
Ablativesahacāravādāt sahacāravādābhyām sahacāravādebhyaḥ
Genitivesahacāravādasya sahacāravādayoḥ sahacāravādānām
Locativesahacāravāde sahacāravādayoḥ sahacāravādeṣu

Compound sahacāravāda -

Adverb -sahacāravādam -sahacāravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria