Declension table of ?sahabhūti

Deva

FeminineSingularDualPlural
Nominativesahabhūtiḥ sahabhūtī sahabhūtayaḥ
Vocativesahabhūte sahabhūtī sahabhūtayaḥ
Accusativesahabhūtim sahabhūtī sahabhūtīḥ
Instrumentalsahabhūtyā sahabhūtibhyām sahabhūtibhiḥ
Dativesahabhūtyai sahabhūtaye sahabhūtibhyām sahabhūtibhyaḥ
Ablativesahabhūtyāḥ sahabhūteḥ sahabhūtibhyām sahabhūtibhyaḥ
Genitivesahabhūtyāḥ sahabhūteḥ sahabhūtyoḥ sahabhūtīnām
Locativesahabhūtyām sahabhūtau sahabhūtyoḥ sahabhūtiṣu

Compound sahabhūti -

Adverb -sahabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria