Declension table of ?sahabhūta

Deva

MasculineSingularDualPlural
Nominativesahabhūtaḥ sahabhūtau sahabhūtāḥ
Vocativesahabhūta sahabhūtau sahabhūtāḥ
Accusativesahabhūtam sahabhūtau sahabhūtān
Instrumentalsahabhūtena sahabhūtābhyām sahabhūtaiḥ sahabhūtebhiḥ
Dativesahabhūtāya sahabhūtābhyām sahabhūtebhyaḥ
Ablativesahabhūtāt sahabhūtābhyām sahabhūtebhyaḥ
Genitivesahabhūtasya sahabhūtayoḥ sahabhūtānām
Locativesahabhūte sahabhūtayoḥ sahabhūteṣu

Compound sahabhūta -

Adverb -sahabhūtam -sahabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria