Declension table of sahabhūDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahabhūḥ | sahabhuvau | sahabhuvaḥ |
Vocative | sahabhūḥ sahabhu | sahabhuvau | sahabhuvaḥ |
Accusative | sahabhuvam | sahabhuvau | sahabhuvaḥ |
Instrumental | sahabhuvā | sahabhūbhyām | sahabhūbhiḥ |
Dative | sahabhuvai sahabhuve | sahabhūbhyām | sahabhūbhyaḥ |
Ablative | sahabhuvāḥ sahabhuvaḥ | sahabhūbhyām | sahabhūbhyaḥ |
Genitive | sahabhuvāḥ sahabhuvaḥ | sahabhuvoḥ | sahabhūnām sahabhuvām |
Locative | sahabhuvi sahabhuvām | sahabhuvoḥ | sahabhūṣu |