Declension table of ?sahabhū

Deva

MasculineSingularDualPlural
Nominativesahabhūḥ sahabhuvau sahabhuvaḥ
Vocativesahabhūḥ sahabhu sahabhuvau sahabhuvaḥ
Accusativesahabhuvam sahabhuvau sahabhuvaḥ
Instrumentalsahabhuvā sahabhūbhyām sahabhūbhiḥ
Dativesahabhuvai sahabhuve sahabhūbhyām sahabhūbhyaḥ
Ablativesahabhuvāḥ sahabhuvaḥ sahabhūbhyām sahabhūbhyaḥ
Genitivesahabhuvāḥ sahabhuvaḥ sahabhuvoḥ sahabhūnām sahabhuvām
Locativesahabhuvi sahabhuvām sahabhuvoḥ sahabhūṣu

Compound sahabhū -

Adverb -sahabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria