Declension table of sahabhrātṛDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahabhrātṛ | sahabhrātṛṇī | sahabhrātṝṇi |
Vocative | sahabhrātṛ | sahabhrātṛṇī | sahabhrātṝṇi |
Accusative | sahabhrātṛ | sahabhrātṛṇī | sahabhrātṝṇi |
Instrumental | sahabhrātṛṇā | sahabhrātṛbhyām | sahabhrātṛbhiḥ |
Dative | sahabhrātṛṇe | sahabhrātṛbhyām | sahabhrātṛbhyaḥ |
Ablative | sahabhrātṛṇaḥ | sahabhrātṛbhyām | sahabhrātṛbhyaḥ |
Genitive | sahabhrātṛṇaḥ | sahabhrātṛṇoḥ | sahabhrātṝṇām |
Locative | sahabhrātṛṇi | sahabhrātṛṇoḥ | sahabhrātṛṣu |