Declension table of ?sahabhrātṛ

Deva

NeuterSingularDualPlural
Nominativesahabhrātṛ sahabhrātṛṇī sahabhrātṝṇi
Vocativesahabhrātṛ sahabhrātṛṇī sahabhrātṝṇi
Accusativesahabhrātṛ sahabhrātṛṇī sahabhrātṝṇi
Instrumentalsahabhrātṛṇā sahabhrātṛbhyām sahabhrātṛbhiḥ
Dativesahabhrātṛṇe sahabhrātṛbhyām sahabhrātṛbhyaḥ
Ablativesahabhrātṛṇaḥ sahabhrātṛbhyām sahabhrātṛbhyaḥ
Genitivesahabhrātṛṇaḥ sahabhrātṛṇoḥ sahabhrātṝṇām
Locativesahabhrātṛṇi sahabhrātṛṇoḥ sahabhrātṛṣu

Compound sahabhrātṛ -

Adverb -sahabhrātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria