Declension table of ?sahabhrātṛ

Deva

MasculineSingularDualPlural
Nominativesahabhrātā sahabhrātārau sahabhrātāraḥ
Vocativesahabhrātaḥ sahabhrātārau sahabhrātāraḥ
Accusativesahabhrātāram sahabhrātārau sahabhrātṝn
Instrumentalsahabhrātrā sahabhrātṛbhyām sahabhrātṛbhiḥ
Dativesahabhrātre sahabhrātṛbhyām sahabhrātṛbhyaḥ
Ablativesahabhrātuḥ sahabhrātṛbhyām sahabhrātṛbhyaḥ
Genitivesahabhrātuḥ sahabhrātroḥ sahabhrātṝṇām
Locativesahabhrātari sahabhrātroḥ sahabhrātṛṣu

Compound sahabhrātṛ -

Adverb -sahabhrātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria