Declension table of ?sahabhojin

Deva

MasculineSingularDualPlural
Nominativesahabhojī sahabhojinau sahabhojinaḥ
Vocativesahabhojin sahabhojinau sahabhojinaḥ
Accusativesahabhojinam sahabhojinau sahabhojinaḥ
Instrumentalsahabhojinā sahabhojibhyām sahabhojibhiḥ
Dativesahabhojine sahabhojibhyām sahabhojibhyaḥ
Ablativesahabhojinaḥ sahabhojibhyām sahabhojibhyaḥ
Genitivesahabhojinaḥ sahabhojinoḥ sahabhojinām
Locativesahabhojini sahabhojinoḥ sahabhojiṣu

Compound sahabhoji -

Adverb -sahabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria