Declension table of ?sahabhasman

Deva

NeuterSingularDualPlural
Nominativesahabhasma sahabhasmanī sahabhasmāni
Vocativesahabhasman sahabhasma sahabhasmanī sahabhasmāni
Accusativesahabhasma sahabhasmanī sahabhasmāni
Instrumentalsahabhasmanā sahabhasmabhyām sahabhasmabhiḥ
Dativesahabhasmane sahabhasmabhyām sahabhasmabhyaḥ
Ablativesahabhasmanaḥ sahabhasmabhyām sahabhasmabhyaḥ
Genitivesahabhasmanaḥ sahabhasmanoḥ sahabhasmanām
Locativesahabhasmani sahabhasmanoḥ sahabhasmasu

Compound sahabhasma -

Adverb -sahabhasma -sahabhasmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria