Declension table of ?sahabhāvinī

Deva

FeminineSingularDualPlural
Nominativesahabhāvinī sahabhāvinyau sahabhāvinyaḥ
Vocativesahabhāvini sahabhāvinyau sahabhāvinyaḥ
Accusativesahabhāvinīm sahabhāvinyau sahabhāvinīḥ
Instrumentalsahabhāvinyā sahabhāvinībhyām sahabhāvinībhiḥ
Dativesahabhāvinyai sahabhāvinībhyām sahabhāvinībhyaḥ
Ablativesahabhāvinyāḥ sahabhāvinībhyām sahabhāvinībhyaḥ
Genitivesahabhāvinyāḥ sahabhāvinyoḥ sahabhāvinīnām
Locativesahabhāvinyām sahabhāvinyoḥ sahabhāvinīṣu

Compound sahabhāvini - sahabhāvinī -

Adverb -sahabhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria