Declension table of ?sahabhāvin

Deva

MasculineSingularDualPlural
Nominativesahabhāvī sahabhāvinau sahabhāvinaḥ
Vocativesahabhāvin sahabhāvinau sahabhāvinaḥ
Accusativesahabhāvinam sahabhāvinau sahabhāvinaḥ
Instrumentalsahabhāvinā sahabhāvibhyām sahabhāvibhiḥ
Dativesahabhāvine sahabhāvibhyām sahabhāvibhyaḥ
Ablativesahabhāvinaḥ sahabhāvibhyām sahabhāvibhyaḥ
Genitivesahabhāvinaḥ sahabhāvinoḥ sahabhāvinām
Locativesahabhāvini sahabhāvinoḥ sahabhāviṣu

Compound sahabhāvi -

Adverb -sahabhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria