Declension table of sahabhāvanikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahabhāvanikā | sahabhāvanike | sahabhāvanikāḥ |
Vocative | sahabhāvanike | sahabhāvanike | sahabhāvanikāḥ |
Accusative | sahabhāvanikām | sahabhāvanike | sahabhāvanikāḥ |
Instrumental | sahabhāvanikayā | sahabhāvanikābhyām | sahabhāvanikābhiḥ |
Dative | sahabhāvanikāyai | sahabhāvanikābhyām | sahabhāvanikābhyaḥ |
Ablative | sahabhāvanikāyāḥ | sahabhāvanikābhyām | sahabhāvanikābhyaḥ |
Genitive | sahabhāvanikāyāḥ | sahabhāvanikayoḥ | sahabhāvanikānām |
Locative | sahabhāvanikāyām | sahabhāvanikayoḥ | sahabhāvanikāsu |