Declension table of ?sahabhāvanika

Deva

NeuterSingularDualPlural
Nominativesahabhāvanikam sahabhāvanike sahabhāvanikāni
Vocativesahabhāvanika sahabhāvanike sahabhāvanikāni
Accusativesahabhāvanikam sahabhāvanike sahabhāvanikāni
Instrumentalsahabhāvanikena sahabhāvanikābhyām sahabhāvanikaiḥ
Dativesahabhāvanikāya sahabhāvanikābhyām sahabhāvanikebhyaḥ
Ablativesahabhāvanikāt sahabhāvanikābhyām sahabhāvanikebhyaḥ
Genitivesahabhāvanikasya sahabhāvanikayoḥ sahabhāvanikānām
Locativesahabhāvanike sahabhāvanikayoḥ sahabhāvanikeṣu

Compound sahabhāvanika -

Adverb -sahabhāvanikam -sahabhāvanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria