Declension table of sahabhāvanikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahabhāvanikam | sahabhāvanike | sahabhāvanikāni |
Vocative | sahabhāvanika | sahabhāvanike | sahabhāvanikāni |
Accusative | sahabhāvanikam | sahabhāvanike | sahabhāvanikāni |
Instrumental | sahabhāvanikena | sahabhāvanikābhyām | sahabhāvanikaiḥ |
Dative | sahabhāvanikāya | sahabhāvanikābhyām | sahabhāvanikebhyaḥ |
Ablative | sahabhāvanikāt | sahabhāvanikābhyām | sahabhāvanikebhyaḥ |
Genitive | sahabhāvanikasya | sahabhāvanikayoḥ | sahabhāvanikānām |
Locative | sahabhāvanike | sahabhāvanikayoḥ | sahabhāvanikeṣu |