Declension table of sahabhāryaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahabhāryam | sahabhārye | sahabhāryāṇi |
Vocative | sahabhārya | sahabhārye | sahabhāryāṇi |
Accusative | sahabhāryam | sahabhārye | sahabhāryāṇi |
Instrumental | sahabhāryeṇa | sahabhāryābhyām | sahabhāryaiḥ |
Dative | sahabhāryāya | sahabhāryābhyām | sahabhāryebhyaḥ |
Ablative | sahabhāryāt | sahabhāryābhyām | sahabhāryebhyaḥ |
Genitive | sahabhāryasya | sahabhāryayoḥ | sahabhāryāṇām |
Locative | sahabhārye | sahabhāryayoḥ | sahabhāryeṣu |