Declension table of ?sahabāndhava

Deva

NeuterSingularDualPlural
Nominativesahabāndhavam sahabāndhave sahabāndhavāni
Vocativesahabāndhava sahabāndhave sahabāndhavāni
Accusativesahabāndhavam sahabāndhave sahabāndhavāni
Instrumentalsahabāndhavena sahabāndhavābhyām sahabāndhavaiḥ
Dativesahabāndhavāya sahabāndhavābhyām sahabāndhavebhyaḥ
Ablativesahabāndhavāt sahabāndhavābhyām sahabāndhavebhyaḥ
Genitivesahabāndhavasya sahabāndhavayoḥ sahabāndhavānām
Locativesahabāndhave sahabāndhavayoḥ sahabāndhaveṣu

Compound sahabāndhava -

Adverb -sahabāndhavam -sahabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria