Declension table of ?sahāyībhāva

Deva

MasculineSingularDualPlural
Nominativesahāyībhāvaḥ sahāyībhāvau sahāyībhāvāḥ
Vocativesahāyībhāva sahāyībhāvau sahāyībhāvāḥ
Accusativesahāyībhāvam sahāyībhāvau sahāyībhāvān
Instrumentalsahāyībhāvena sahāyībhāvābhyām sahāyībhāvaiḥ
Dativesahāyībhāvāya sahāyībhāvābhyām sahāyībhāvebhyaḥ
Ablativesahāyībhāvāt sahāyībhāvābhyām sahāyībhāvebhyaḥ
Genitivesahāyībhāvasya sahāyībhāvayoḥ sahāyībhāvānām
Locativesahāyībhāve sahāyībhāvayoḥ sahāyībhāveṣu

Compound sahāyībhāva -

Adverb -sahāyībhāvam -sahāyībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria