Declension table of ?sahāyavatā

Deva

FeminineSingularDualPlural
Nominativesahāyavatā sahāyavate sahāyavatāḥ
Vocativesahāyavate sahāyavate sahāyavatāḥ
Accusativesahāyavatām sahāyavate sahāyavatāḥ
Instrumentalsahāyavatayā sahāyavatābhyām sahāyavatābhiḥ
Dativesahāyavatāyai sahāyavatābhyām sahāyavatābhyaḥ
Ablativesahāyavatāyāḥ sahāyavatābhyām sahāyavatābhyaḥ
Genitivesahāyavatāyāḥ sahāyavatayoḥ sahāyavatānām
Locativesahāyavatāyām sahāyavatayoḥ sahāyavatāsu

Adverb -sahāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria