Declension table of sahāyavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahāyavatā | sahāyavate | sahāyavatāḥ |
Vocative | sahāyavate | sahāyavate | sahāyavatāḥ |
Accusative | sahāyavatām | sahāyavate | sahāyavatāḥ |
Instrumental | sahāyavatayā | sahāyavatābhyām | sahāyavatābhiḥ |
Dative | sahāyavatāyai | sahāyavatābhyām | sahāyavatābhyaḥ |
Ablative | sahāyavatāyāḥ | sahāyavatābhyām | sahāyavatābhyaḥ |
Genitive | sahāyavatāyāḥ | sahāyavatayoḥ | sahāyavatānām |
Locative | sahāyavatāyām | sahāyavatayoḥ | sahāyavatāsu |