Declension table of sahāyakaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahāyakaraṇam | sahāyakaraṇe | sahāyakaraṇāni |
Vocative | sahāyakaraṇa | sahāyakaraṇe | sahāyakaraṇāni |
Accusative | sahāyakaraṇam | sahāyakaraṇe | sahāyakaraṇāni |
Instrumental | sahāyakaraṇena | sahāyakaraṇābhyām | sahāyakaraṇaiḥ |
Dative | sahāyakaraṇāya | sahāyakaraṇābhyām | sahāyakaraṇebhyaḥ |
Ablative | sahāyakaraṇāt | sahāyakaraṇābhyām | sahāyakaraṇebhyaḥ |
Genitive | sahāyakaraṇasya | sahāyakaraṇayoḥ | sahāyakaraṇānām |
Locative | sahāyakaraṇe | sahāyakaraṇayoḥ | sahāyakaraṇeṣu |