Declension table of ?sahāyakaraṇa

Deva

NeuterSingularDualPlural
Nominativesahāyakaraṇam sahāyakaraṇe sahāyakaraṇāni
Vocativesahāyakaraṇa sahāyakaraṇe sahāyakaraṇāni
Accusativesahāyakaraṇam sahāyakaraṇe sahāyakaraṇāni
Instrumentalsahāyakaraṇena sahāyakaraṇābhyām sahāyakaraṇaiḥ
Dativesahāyakaraṇāya sahāyakaraṇābhyām sahāyakaraṇebhyaḥ
Ablativesahāyakaraṇāt sahāyakaraṇābhyām sahāyakaraṇebhyaḥ
Genitivesahāyakaraṇasya sahāyakaraṇayoḥ sahāyakaraṇānām
Locativesahāyakaraṇe sahāyakaraṇayoḥ sahāyakaraṇeṣu

Compound sahāyakaraṇa -

Adverb -sahāyakaraṇam -sahāyakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria